Declension table of ?śiśiṅghvas

Deva

MasculineSingularDualPlural
Nominativeśiśiṅghvān śiśiṅghvāṃsau śiśiṅghvāṃsaḥ
Vocativeśiśiṅghvan śiśiṅghvāṃsau śiśiṅghvāṃsaḥ
Accusativeśiśiṅghvāṃsam śiśiṅghvāṃsau śiśiṅghuṣaḥ
Instrumentalśiśiṅghuṣā śiśiṅghvadbhyām śiśiṅghvadbhiḥ
Dativeśiśiṅghuṣe śiśiṅghvadbhyām śiśiṅghvadbhyaḥ
Ablativeśiśiṅghuṣaḥ śiśiṅghvadbhyām śiśiṅghvadbhyaḥ
Genitiveśiśiṅghuṣaḥ śiśiṅghuṣoḥ śiśiṅghuṣām
Locativeśiśiṅghuṣi śiśiṅghuṣoḥ śiśiṅghvatsu

Compound śiśiṅghvat -

Adverb -śiśiṅghvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria