Declension table of ?śiṅghanīya

Deva

MasculineSingularDualPlural
Nominativeśiṅghanīyaḥ śiṅghanīyau śiṅghanīyāḥ
Vocativeśiṅghanīya śiṅghanīyau śiṅghanīyāḥ
Accusativeśiṅghanīyam śiṅghanīyau śiṅghanīyān
Instrumentalśiṅghanīyena śiṅghanīyābhyām śiṅghanīyaiḥ śiṅghanīyebhiḥ
Dativeśiṅghanīyāya śiṅghanīyābhyām śiṅghanīyebhyaḥ
Ablativeśiṅghanīyāt śiṅghanīyābhyām śiṅghanīyebhyaḥ
Genitiveśiṅghanīyasya śiṅghanīyayoḥ śiṅghanīyānām
Locativeśiṅghanīye śiṅghanīyayoḥ śiṅghanīyeṣu

Compound śiṅghanīya -

Adverb -śiṅghanīyam -śiṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria