Declension table of ?śiṅghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiṅghiṣyamāṇā śiṅghiṣyamāṇe śiṅghiṣyamāṇāḥ
Vocativeśiṅghiṣyamāṇe śiṅghiṣyamāṇe śiṅghiṣyamāṇāḥ
Accusativeśiṅghiṣyamāṇām śiṅghiṣyamāṇe śiṅghiṣyamāṇāḥ
Instrumentalśiṅghiṣyamāṇayā śiṅghiṣyamāṇābhyām śiṅghiṣyamāṇābhiḥ
Dativeśiṅghiṣyamāṇāyai śiṅghiṣyamāṇābhyām śiṅghiṣyamāṇābhyaḥ
Ablativeśiṅghiṣyamāṇāyāḥ śiṅghiṣyamāṇābhyām śiṅghiṣyamāṇābhyaḥ
Genitiveśiṅghiṣyamāṇāyāḥ śiṅghiṣyamāṇayoḥ śiṅghiṣyamāṇānām
Locativeśiṅghiṣyamāṇāyām śiṅghiṣyamāṇayoḥ śiṅghiṣyamāṇāsu

Adverb -śiṅghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria