Declension table of ?śiṅghamāna

Deva

MasculineSingularDualPlural
Nominativeśiṅghamānaḥ śiṅghamānau śiṅghamānāḥ
Vocativeśiṅghamāna śiṅghamānau śiṅghamānāḥ
Accusativeśiṅghamānam śiṅghamānau śiṅghamānān
Instrumentalśiṅghamānena śiṅghamānābhyām śiṅghamānaiḥ śiṅghamānebhiḥ
Dativeśiṅghamānāya śiṅghamānābhyām śiṅghamānebhyaḥ
Ablativeśiṅghamānāt śiṅghamānābhyām śiṅghamānebhyaḥ
Genitiveśiṅghamānasya śiṅghamānayoḥ śiṅghamānānām
Locativeśiṅghamāne śiṅghamānayoḥ śiṅghamāneṣu

Compound śiṅghamāna -

Adverb -śiṅghamānam -śiṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria