Declension table of ?śiśiṅghuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśiṅghuṣī śiśiṅghuṣyau śiśiṅghuṣyaḥ
Vocativeśiśiṅghuṣi śiśiṅghuṣyau śiśiṅghuṣyaḥ
Accusativeśiśiṅghuṣīm śiśiṅghuṣyau śiśiṅghuṣīḥ
Instrumentalśiśiṅghuṣyā śiśiṅghuṣībhyām śiśiṅghuṣībhiḥ
Dativeśiśiṅghuṣyai śiśiṅghuṣībhyām śiśiṅghuṣībhyaḥ
Ablativeśiśiṅghuṣyāḥ śiśiṅghuṣībhyām śiśiṅghuṣībhyaḥ
Genitiveśiśiṅghuṣyāḥ śiśiṅghuṣyoḥ śiśiṅghuṣīṇām
Locativeśiśiṅghuṣyām śiśiṅghuṣyoḥ śiśiṅghuṣīṣu

Compound śiśiṅghuṣi - śiśiṅghuṣī -

Adverb -śiśiṅghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria