Declension table of ?śiṅghita

Deva

NeuterSingularDualPlural
Nominativeśiṅghitam śiṅghite śiṅghitāni
Vocativeśiṅghita śiṅghite śiṅghitāni
Accusativeśiṅghitam śiṅghite śiṅghitāni
Instrumentalśiṅghitena śiṅghitābhyām śiṅghitaiḥ
Dativeśiṅghitāya śiṅghitābhyām śiṅghitebhyaḥ
Ablativeśiṅghitāt śiṅghitābhyām śiṅghitebhyaḥ
Genitiveśiṅghitasya śiṅghitayoḥ śiṅghitānām
Locativeśiṅghite śiṅghitayoḥ śiṅghiteṣu

Compound śiṅghita -

Adverb -śiṅghitam -śiṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria