Conjugation tables of ?śaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṭayāmi śaṭayāvaḥ śaṭayāmaḥ
Secondśaṭayasi śaṭayathaḥ śaṭayatha
Thirdśaṭayati śaṭayataḥ śaṭayanti


MiddleSingularDualPlural
Firstśaṭaye śaṭayāvahe śaṭayāmahe
Secondśaṭayase śaṭayethe śaṭayadhve
Thirdśaṭayate śaṭayete śaṭayante


PassiveSingularDualPlural
Firstśaṭye śaṭyāvahe śaṭyāmahe
Secondśaṭyase śaṭyethe śaṭyadhve
Thirdśaṭyate śaṭyete śaṭyante


Imperfect

ActiveSingularDualPlural
Firstaśaṭayam aśaṭayāva aśaṭayāma
Secondaśaṭayaḥ aśaṭayatam aśaṭayata
Thirdaśaṭayat aśaṭayatām aśaṭayan


MiddleSingularDualPlural
Firstaśaṭaye aśaṭayāvahi aśaṭayāmahi
Secondaśaṭayathāḥ aśaṭayethām aśaṭayadhvam
Thirdaśaṭayata aśaṭayetām aśaṭayanta


PassiveSingularDualPlural
Firstaśaṭye aśaṭyāvahi aśaṭyāmahi
Secondaśaṭyathāḥ aśaṭyethām aśaṭyadhvam
Thirdaśaṭyata aśaṭyetām aśaṭyanta


Optative

ActiveSingularDualPlural
Firstśaṭayeyam śaṭayeva śaṭayema
Secondśaṭayeḥ śaṭayetam śaṭayeta
Thirdśaṭayet śaṭayetām śaṭayeyuḥ


MiddleSingularDualPlural
Firstśaṭayeya śaṭayevahi śaṭayemahi
Secondśaṭayethāḥ śaṭayeyāthām śaṭayedhvam
Thirdśaṭayeta śaṭayeyātām śaṭayeran


PassiveSingularDualPlural
Firstśaṭyeya śaṭyevahi śaṭyemahi
Secondśaṭyethāḥ śaṭyeyāthām śaṭyedhvam
Thirdśaṭyeta śaṭyeyātām śaṭyeran


Imperative

ActiveSingularDualPlural
Firstśaṭayāni śaṭayāva śaṭayāma
Secondśaṭaya śaṭayatam śaṭayata
Thirdśaṭayatu śaṭayatām śaṭayantu


MiddleSingularDualPlural
Firstśaṭayai śaṭayāvahai śaṭayāmahai
Secondśaṭayasva śaṭayethām śaṭayadhvam
Thirdśaṭayatām śaṭayetām śaṭayantām


PassiveSingularDualPlural
Firstśaṭyai śaṭyāvahai śaṭyāmahai
Secondśaṭyasva śaṭyethām śaṭyadhvam
Thirdśaṭyatām śaṭyetām śaṭyantām


Future

ActiveSingularDualPlural
Firstśaṭayiṣyāmi śaṭayiṣyāvaḥ śaṭayiṣyāmaḥ
Secondśaṭayiṣyasi śaṭayiṣyathaḥ śaṭayiṣyatha
Thirdśaṭayiṣyati śaṭayiṣyataḥ śaṭayiṣyanti


MiddleSingularDualPlural
Firstśaṭayiṣye śaṭayiṣyāvahe śaṭayiṣyāmahe
Secondśaṭayiṣyase śaṭayiṣyethe śaṭayiṣyadhve
Thirdśaṭayiṣyate śaṭayiṣyete śaṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṭayitāsmi śaṭayitāsvaḥ śaṭayitāsmaḥ
Secondśaṭayitāsi śaṭayitāsthaḥ śaṭayitāstha
Thirdśaṭayitā śaṭayitārau śaṭayitāraḥ

Participles

Past Passive Participle
śaṭita m. n. śaṭitā f.

Past Active Participle
śaṭitavat m. n. śaṭitavatī f.

Present Active Participle
śaṭayat m. n. śaṭayantī f.

Present Middle Participle
śaṭayamāna m. n. śaṭayamānā f.

Present Passive Participle
śaṭyamāna m. n. śaṭyamānā f.

Future Active Participle
śaṭayiṣyat m. n. śaṭayiṣyantī f.

Future Middle Participle
śaṭayiṣyamāṇa m. n. śaṭayiṣyamāṇā f.

Future Passive Participle
śaṭayitavya m. n. śaṭayitavyā f.

Future Passive Participle
śaṭya m. n. śaṭyā f.

Future Passive Participle
śaṭanīya m. n. śaṭanīyā f.

Indeclinable forms

Infinitive
śaṭayitum

Absolutive
śaṭayitvā

Absolutive
-śaṭayya

Periphrastic Perfect
śaṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria