Declension table of ?śaṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaṭayiṣyat śaṭayiṣyantī śaṭayiṣyatī śaṭayiṣyanti
Vocativeśaṭayiṣyat śaṭayiṣyantī śaṭayiṣyatī śaṭayiṣyanti
Accusativeśaṭayiṣyat śaṭayiṣyantī śaṭayiṣyatī śaṭayiṣyanti
Instrumentalśaṭayiṣyatā śaṭayiṣyadbhyām śaṭayiṣyadbhiḥ
Dativeśaṭayiṣyate śaṭayiṣyadbhyām śaṭayiṣyadbhyaḥ
Ablativeśaṭayiṣyataḥ śaṭayiṣyadbhyām śaṭayiṣyadbhyaḥ
Genitiveśaṭayiṣyataḥ śaṭayiṣyatoḥ śaṭayiṣyatām
Locativeśaṭayiṣyati śaṭayiṣyatoḥ śaṭayiṣyatsu

Adverb -śaṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria