Declension table of ?śaṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṭayiṣyamāṇā śaṭayiṣyamāṇe śaṭayiṣyamāṇāḥ
Vocativeśaṭayiṣyamāṇe śaṭayiṣyamāṇe śaṭayiṣyamāṇāḥ
Accusativeśaṭayiṣyamāṇām śaṭayiṣyamāṇe śaṭayiṣyamāṇāḥ
Instrumentalśaṭayiṣyamāṇayā śaṭayiṣyamāṇābhyām śaṭayiṣyamāṇābhiḥ
Dativeśaṭayiṣyamāṇāyai śaṭayiṣyamāṇābhyām śaṭayiṣyamāṇābhyaḥ
Ablativeśaṭayiṣyamāṇāyāḥ śaṭayiṣyamāṇābhyām śaṭayiṣyamāṇābhyaḥ
Genitiveśaṭayiṣyamāṇāyāḥ śaṭayiṣyamāṇayoḥ śaṭayiṣyamāṇānām
Locativeśaṭayiṣyamāṇāyām śaṭayiṣyamāṇayoḥ śaṭayiṣyamāṇāsu

Adverb -śaṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria