तिङन्तावली ?शट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशटयति शटयतः शटयन्ति
मध्यमशटयसि शटयथः शटयथ
उत्तमशटयामि शटयावः शटयामः


आत्मनेपदेएकद्विबहु
प्रथमशटयते शटयेते शटयन्ते
मध्यमशटयसे शटयेथे शटयध्वे
उत्तमशटये शटयावहे शटयामहे


कर्मणिएकद्विबहु
प्रथमशट्यते शट्येते शट्यन्ते
मध्यमशट्यसे शट्येथे शट्यध्वे
उत्तमशट्ये शट्यावहे शट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशटयत् अशटयताम् अशटयन्
मध्यमअशटयः अशटयतम् अशटयत
उत्तमअशटयम् अशटयाव अशटयाम


आत्मनेपदेएकद्विबहु
प्रथमअशटयत अशटयेताम् अशटयन्त
मध्यमअशटयथाः अशटयेथाम् अशटयध्वम्
उत्तमअशटये अशटयावहि अशटयामहि


कर्मणिएकद्विबहु
प्रथमअशट्यत अशट्येताम् अशट्यन्त
मध्यमअशट्यथाः अशट्येथाम् अशट्यध्वम्
उत्तमअशट्ये अशट्यावहि अशट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशटयेत् शटयेताम् शटयेयुः
मध्यमशटयेः शटयेतम् शटयेत
उत्तमशटयेयम् शटयेव शटयेम


आत्मनेपदेएकद्विबहु
प्रथमशटयेत शटयेयाताम् शटयेरन्
मध्यमशटयेथाः शटयेयाथाम् शटयेध्वम्
उत्तमशटयेय शटयेवहि शटयेमहि


कर्मणिएकद्विबहु
प्रथमशट्येत शट्येयाताम् शट्येरन्
मध्यमशट्येथाः शट्येयाथाम् शट्येध्वम्
उत्तमशट्येय शट्येवहि शट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशटयतु शटयताम् शटयन्तु
मध्यमशटय शटयतम् शटयत
उत्तमशटयानि शटयाव शटयाम


आत्मनेपदेएकद्विबहु
प्रथमशटयताम् शटयेताम् शटयन्ताम्
मध्यमशटयस्व शटयेथाम् शटयध्वम्
उत्तमशटयै शटयावहै शटयामहै


कर्मणिएकद्विबहु
प्रथमशट्यताम् शट्येताम् शट्यन्ताम्
मध्यमशट्यस्व शट्येथाम् शट्यध्वम्
उत्तमशट्यै शट्यावहै शट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशटयिष्यति शटयिष्यतः शटयिष्यन्ति
मध्यमशटयिष्यसि शटयिष्यथः शटयिष्यथ
उत्तमशटयिष्यामि शटयिष्यावः शटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशटयिष्यते शटयिष्येते शटयिष्यन्ते
मध्यमशटयिष्यसे शटयिष्येथे शटयिष्यध्वे
उत्तमशटयिष्ये शटयिष्यावहे शटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशटयिता शटयितारौ शटयितारः
मध्यमशटयितासि शटयितास्थः शटयितास्थ
उत्तमशटयितास्मि शटयितास्वः शटयितास्मः

कृदन्त

क्त
शटित m. n. शटिता f.

क्तवतु
शटितवत् m. n. शटितवती f.

शतृ
शटयत् m. n. शटयन्ती f.

शानच्
शटयमान m. n. शटयमाना f.

शानच् कर्मणि
शट्यमान m. n. शट्यमाना f.

लुडादेश पर
शटयिष्यत् m. n. शटयिष्यन्ती f.

लुडादेश आत्म
शटयिष्यमाण m. n. शटयिष्यमाणा f.

तव्य
शटयितव्य m. n. शटयितव्या f.

यत्
शट्य m. n. शट्या f.

अनीयर्
शटनीय m. n. शटनीया f.

अव्यय

तुमुन्
शटयितुम्

क्त्वा
शटयित्वा

ल्यप्
॰शटय्य

लिट्
शटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria