Declension table of ?śaṭayitavya

Deva

NeuterSingularDualPlural
Nominativeśaṭayitavyam śaṭayitavye śaṭayitavyāni
Vocativeśaṭayitavya śaṭayitavye śaṭayitavyāni
Accusativeśaṭayitavyam śaṭayitavye śaṭayitavyāni
Instrumentalśaṭayitavyena śaṭayitavyābhyām śaṭayitavyaiḥ
Dativeśaṭayitavyāya śaṭayitavyābhyām śaṭayitavyebhyaḥ
Ablativeśaṭayitavyāt śaṭayitavyābhyām śaṭayitavyebhyaḥ
Genitiveśaṭayitavyasya śaṭayitavyayoḥ śaṭayitavyānām
Locativeśaṭayitavye śaṭayitavyayoḥ śaṭayitavyeṣu

Compound śaṭayitavya -

Adverb -śaṭayitavyam -śaṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria