Declension table of ?śaṭita

Deva

NeuterSingularDualPlural
Nominativeśaṭitam śaṭite śaṭitāni
Vocativeśaṭita śaṭite śaṭitāni
Accusativeśaṭitam śaṭite śaṭitāni
Instrumentalśaṭitena śaṭitābhyām śaṭitaiḥ
Dativeśaṭitāya śaṭitābhyām śaṭitebhyaḥ
Ablativeśaṭitāt śaṭitābhyām śaṭitebhyaḥ
Genitiveśaṭitasya śaṭitayoḥ śaṭitānām
Locativeśaṭite śaṭitayoḥ śaṭiteṣu

Compound śaṭita -

Adverb -śaṭitam -śaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria