Declension table of ?śaṭayitavyā

Deva

FeminineSingularDualPlural
Nominativeśaṭayitavyā śaṭayitavye śaṭayitavyāḥ
Vocativeśaṭayitavye śaṭayitavye śaṭayitavyāḥ
Accusativeśaṭayitavyām śaṭayitavye śaṭayitavyāḥ
Instrumentalśaṭayitavyayā śaṭayitavyābhyām śaṭayitavyābhiḥ
Dativeśaṭayitavyāyai śaṭayitavyābhyām śaṭayitavyābhyaḥ
Ablativeśaṭayitavyāyāḥ śaṭayitavyābhyām śaṭayitavyābhyaḥ
Genitiveśaṭayitavyāyāḥ śaṭayitavyayoḥ śaṭayitavyānām
Locativeśaṭayitavyāyām śaṭayitavyayoḥ śaṭayitavyāsu

Adverb -śaṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria