Declension table of ?śaṭitā

Deva

FeminineSingularDualPlural
Nominativeśaṭitā śaṭite śaṭitāḥ
Vocativeśaṭite śaṭite śaṭitāḥ
Accusativeśaṭitām śaṭite śaṭitāḥ
Instrumentalśaṭitayā śaṭitābhyām śaṭitābhiḥ
Dativeśaṭitāyai śaṭitābhyām śaṭitābhyaḥ
Ablativeśaṭitāyāḥ śaṭitābhyām śaṭitābhyaḥ
Genitiveśaṭitāyāḥ śaṭitayoḥ śaṭitānām
Locativeśaṭitāyām śaṭitayoḥ śaṭitāsu

Adverb -śaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria