Declension table of ?śaṭayamāna

Deva

NeuterSingularDualPlural
Nominativeśaṭayamānam śaṭayamāne śaṭayamānāni
Vocativeśaṭayamāna śaṭayamāne śaṭayamānāni
Accusativeśaṭayamānam śaṭayamāne śaṭayamānāni
Instrumentalśaṭayamānena śaṭayamānābhyām śaṭayamānaiḥ
Dativeśaṭayamānāya śaṭayamānābhyām śaṭayamānebhyaḥ
Ablativeśaṭayamānāt śaṭayamānābhyām śaṭayamānebhyaḥ
Genitiveśaṭayamānasya śaṭayamānayoḥ śaṭayamānānām
Locativeśaṭayamāne śaṭayamānayoḥ śaṭayamāneṣu

Compound śaṭayamāna -

Adverb -śaṭayamānam -śaṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria