Declension table of ?śaṭitavatī

Deva

FeminineSingularDualPlural
Nominativeśaṭitavatī śaṭitavatyau śaṭitavatyaḥ
Vocativeśaṭitavati śaṭitavatyau śaṭitavatyaḥ
Accusativeśaṭitavatīm śaṭitavatyau śaṭitavatīḥ
Instrumentalśaṭitavatyā śaṭitavatībhyām śaṭitavatībhiḥ
Dativeśaṭitavatyai śaṭitavatībhyām śaṭitavatībhyaḥ
Ablativeśaṭitavatyāḥ śaṭitavatībhyām śaṭitavatībhyaḥ
Genitiveśaṭitavatyāḥ śaṭitavatyoḥ śaṭitavatīnām
Locativeśaṭitavatyām śaṭitavatyoḥ śaṭitavatīṣu

Compound śaṭitavati - śaṭitavatī -

Adverb -śaṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria