Declension table of ?śaṭya

Deva

MasculineSingularDualPlural
Nominativeśaṭyaḥ śaṭyau śaṭyāḥ
Vocativeśaṭya śaṭyau śaṭyāḥ
Accusativeśaṭyam śaṭyau śaṭyān
Instrumentalśaṭyena śaṭyābhyām śaṭyaiḥ śaṭyebhiḥ
Dativeśaṭyāya śaṭyābhyām śaṭyebhyaḥ
Ablativeśaṭyāt śaṭyābhyām śaṭyebhyaḥ
Genitiveśaṭyasya śaṭyayoḥ śaṭyānām
Locativeśaṭye śaṭyayoḥ śaṭyeṣu

Compound śaṭya -

Adverb -śaṭyam -śaṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria