Declension table of ?śaṭayamāna

Deva

MasculineSingularDualPlural
Nominativeśaṭayamānaḥ śaṭayamānau śaṭayamānāḥ
Vocativeśaṭayamāna śaṭayamānau śaṭayamānāḥ
Accusativeśaṭayamānam śaṭayamānau śaṭayamānān
Instrumentalśaṭayamānena śaṭayamānābhyām śaṭayamānaiḥ śaṭayamānebhiḥ
Dativeśaṭayamānāya śaṭayamānābhyām śaṭayamānebhyaḥ
Ablativeśaṭayamānāt śaṭayamānābhyām śaṭayamānebhyaḥ
Genitiveśaṭayamānasya śaṭayamānayoḥ śaṭayamānānām
Locativeśaṭayamāne śaṭayamānayoḥ śaṭayamāneṣu

Compound śaṭayamāna -

Adverb -śaṭayamānam -śaṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria