Declension table of ?śaṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśaṭayiṣyan śaṭayiṣyantau śaṭayiṣyantaḥ
Vocativeśaṭayiṣyan śaṭayiṣyantau śaṭayiṣyantaḥ
Accusativeśaṭayiṣyantam śaṭayiṣyantau śaṭayiṣyataḥ
Instrumentalśaṭayiṣyatā śaṭayiṣyadbhyām śaṭayiṣyadbhiḥ
Dativeśaṭayiṣyate śaṭayiṣyadbhyām śaṭayiṣyadbhyaḥ
Ablativeśaṭayiṣyataḥ śaṭayiṣyadbhyām śaṭayiṣyadbhyaḥ
Genitiveśaṭayiṣyataḥ śaṭayiṣyatoḥ śaṭayiṣyatām
Locativeśaṭayiṣyati śaṭayiṣyatoḥ śaṭayiṣyatsu

Compound śaṭayiṣyat -

Adverb -śaṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria