Conjugation tables of ?vitt

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvittayāmi vittayāvaḥ vittayāmaḥ
Secondvittayasi vittayathaḥ vittayatha
Thirdvittayati vittayataḥ vittayanti


MiddleSingularDualPlural
Firstvittaye vittayāvahe vittayāmahe
Secondvittayase vittayethe vittayadhve
Thirdvittayate vittayete vittayante


PassiveSingularDualPlural
Firstvittye vittyāvahe vittyāmahe
Secondvittyase vittyethe vittyadhve
Thirdvittyate vittyete vittyante


Imperfect

ActiveSingularDualPlural
Firstavittayam avittayāva avittayāma
Secondavittayaḥ avittayatam avittayata
Thirdavittayat avittayatām avittayan


MiddleSingularDualPlural
Firstavittaye avittayāvahi avittayāmahi
Secondavittayathāḥ avittayethām avittayadhvam
Thirdavittayata avittayetām avittayanta


PassiveSingularDualPlural
Firstavittye avittyāvahi avittyāmahi
Secondavittyathāḥ avittyethām avittyadhvam
Thirdavittyata avittyetām avittyanta


Optative

ActiveSingularDualPlural
Firstvittayeyam vittayeva vittayema
Secondvittayeḥ vittayetam vittayeta
Thirdvittayet vittayetām vittayeyuḥ


MiddleSingularDualPlural
Firstvittayeya vittayevahi vittayemahi
Secondvittayethāḥ vittayeyāthām vittayedhvam
Thirdvittayeta vittayeyātām vittayeran


PassiveSingularDualPlural
Firstvittyeya vittyevahi vittyemahi
Secondvittyethāḥ vittyeyāthām vittyedhvam
Thirdvittyeta vittyeyātām vittyeran


Imperative

ActiveSingularDualPlural
Firstvittayāni vittayāva vittayāma
Secondvittaya vittayatam vittayata
Thirdvittayatu vittayatām vittayantu


MiddleSingularDualPlural
Firstvittayai vittayāvahai vittayāmahai
Secondvittayasva vittayethām vittayadhvam
Thirdvittayatām vittayetām vittayantām


PassiveSingularDualPlural
Firstvittyai vittyāvahai vittyāmahai
Secondvittyasva vittyethām vittyadhvam
Thirdvittyatām vittyetām vittyantām


Future

ActiveSingularDualPlural
Firstvittayiṣyāmi vittayiṣyāvaḥ vittayiṣyāmaḥ
Secondvittayiṣyasi vittayiṣyathaḥ vittayiṣyatha
Thirdvittayiṣyati vittayiṣyataḥ vittayiṣyanti


MiddleSingularDualPlural
Firstvittayiṣye vittayiṣyāvahe vittayiṣyāmahe
Secondvittayiṣyase vittayiṣyethe vittayiṣyadhve
Thirdvittayiṣyate vittayiṣyete vittayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvittayitāsmi vittayitāsvaḥ vittayitāsmaḥ
Secondvittayitāsi vittayitāsthaḥ vittayitāstha
Thirdvittayitā vittayitārau vittayitāraḥ

Participles

Past Passive Participle
vittita m. n. vittitā f.

Past Active Participle
vittitavat m. n. vittitavatī f.

Present Active Participle
vittayat m. n. vittayantī f.

Present Middle Participle
vittayamāna m. n. vittayamānā f.

Present Passive Participle
vittyamāna m. n. vittyamānā f.

Future Active Participle
vittayiṣyat m. n. vittayiṣyantī f.

Future Middle Participle
vittayiṣyamāṇa m. n. vittayiṣyamāṇā f.

Future Passive Participle
vittayitavya m. n. vittayitavyā f.

Future Passive Participle
vittya m. n. vittyā f.

Future Passive Participle
vittanīya m. n. vittanīyā f.

Indeclinable forms

Infinitive
vittayitum

Absolutive
vittayitvā

Absolutive
-vittya

Periphrastic Perfect
vittayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria