Declension table of ?vittyamāna

Deva

NeuterSingularDualPlural
Nominativevittyamānam vittyamāne vittyamānāni
Vocativevittyamāna vittyamāne vittyamānāni
Accusativevittyamānam vittyamāne vittyamānāni
Instrumentalvittyamānena vittyamānābhyām vittyamānaiḥ
Dativevittyamānāya vittyamānābhyām vittyamānebhyaḥ
Ablativevittyamānāt vittyamānābhyām vittyamānebhyaḥ
Genitivevittyamānasya vittyamānayoḥ vittyamānānām
Locativevittyamāne vittyamānayoḥ vittyamāneṣu

Compound vittyamāna -

Adverb -vittyamānam -vittyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria