Declension table of ?vittayiṣyat

Deva

MasculineSingularDualPlural
Nominativevittayiṣyan vittayiṣyantau vittayiṣyantaḥ
Vocativevittayiṣyan vittayiṣyantau vittayiṣyantaḥ
Accusativevittayiṣyantam vittayiṣyantau vittayiṣyataḥ
Instrumentalvittayiṣyatā vittayiṣyadbhyām vittayiṣyadbhiḥ
Dativevittayiṣyate vittayiṣyadbhyām vittayiṣyadbhyaḥ
Ablativevittayiṣyataḥ vittayiṣyadbhyām vittayiṣyadbhyaḥ
Genitivevittayiṣyataḥ vittayiṣyatoḥ vittayiṣyatām
Locativevittayiṣyati vittayiṣyatoḥ vittayiṣyatsu

Compound vittayiṣyat -

Adverb -vittayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria