Declension table of ?vittayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittayiṣyan | vittayiṣyantau | vittayiṣyantaḥ |
Vocative | vittayiṣyan | vittayiṣyantau | vittayiṣyantaḥ |
Accusative | vittayiṣyantam | vittayiṣyantau | vittayiṣyataḥ |
Instrumental | vittayiṣyatā | vittayiṣyadbhyām | vittayiṣyadbhiḥ |
Dative | vittayiṣyate | vittayiṣyadbhyām | vittayiṣyadbhyaḥ |
Ablative | vittayiṣyataḥ | vittayiṣyadbhyām | vittayiṣyadbhyaḥ |
Genitive | vittayiṣyataḥ | vittayiṣyatoḥ | vittayiṣyatām |
Locative | vittayiṣyati | vittayiṣyatoḥ | vittayiṣyatsu |