तिङन्तावली ?वित्त्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वित्तयति
वित्तयतः
वित्तयन्ति
मध्यम
वित्तयसि
वित्तयथः
वित्तयथ
उत्तम
वित्तयामि
वित्तयावः
वित्तयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वित्तयते
वित्तयेते
वित्तयन्ते
मध्यम
वित्तयसे
वित्तयेथे
वित्तयध्वे
उत्तम
वित्तये
वित्तयावहे
वित्तयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वित्त्यते
वित्त्येते
वित्त्यन्ते
मध्यम
वित्त्यसे
वित्त्येथे
वित्त्यध्वे
उत्तम
वित्त्ये
वित्त्यावहे
वित्त्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवित्तयत्
अवित्तयताम्
अवित्तयन्
मध्यम
अवित्तयः
अवित्तयतम्
अवित्तयत
उत्तम
अवित्तयम्
अवित्तयाव
अवित्तयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवित्तयत
अवित्तयेताम्
अवित्तयन्त
मध्यम
अवित्तयथाः
अवित्तयेथाम्
अवित्तयध्वम्
उत्तम
अवित्तये
अवित्तयावहि
अवित्तयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवित्त्यत
अवित्त्येताम्
अवित्त्यन्त
मध्यम
अवित्त्यथाः
अवित्त्येथाम्
अवित्त्यध्वम्
उत्तम
अवित्त्ये
अवित्त्यावहि
अवित्त्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वित्तयेत्
वित्तयेताम्
वित्तयेयुः
मध्यम
वित्तयेः
वित्तयेतम्
वित्तयेत
उत्तम
वित्तयेयम्
वित्तयेव
वित्तयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वित्तयेत
वित्तयेयाताम्
वित्तयेरन्
मध्यम
वित्तयेथाः
वित्तयेयाथाम्
वित्तयेध्वम्
उत्तम
वित्तयेय
वित्तयेवहि
वित्तयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वित्त्येत
वित्त्येयाताम्
वित्त्येरन्
मध्यम
वित्त्येथाः
वित्त्येयाथाम्
वित्त्येध्वम्
उत्तम
वित्त्येय
वित्त्येवहि
वित्त्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वित्तयतु
वित्तयताम्
वित्तयन्तु
मध्यम
वित्तय
वित्तयतम्
वित्तयत
उत्तम
वित्तयानि
वित्तयाव
वित्तयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वित्तयताम्
वित्तयेताम्
वित्तयन्ताम्
मध्यम
वित्तयस्व
वित्तयेथाम्
वित्तयध्वम्
उत्तम
वित्तयै
वित्तयावहै
वित्तयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वित्त्यताम्
वित्त्येताम्
वित्त्यन्ताम्
मध्यम
वित्त्यस्व
वित्त्येथाम्
वित्त्यध्वम्
उत्तम
वित्त्यै
वित्त्यावहै
वित्त्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वित्तयिष्यति
वित्तयिष्यतः
वित्तयिष्यन्ति
मध्यम
वित्तयिष्यसि
वित्तयिष्यथः
वित्तयिष्यथ
उत्तम
वित्तयिष्यामि
वित्तयिष्यावः
वित्तयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वित्तयिष्यते
वित्तयिष्येते
वित्तयिष्यन्ते
मध्यम
वित्तयिष्यसे
वित्तयिष्येथे
वित्तयिष्यध्वे
उत्तम
वित्तयिष्ये
वित्तयिष्यावहे
वित्तयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वित्तयिता
वित्तयितारौ
वित्तयितारः
मध्यम
वित्तयितासि
वित्तयितास्थः
वित्तयितास्थ
उत्तम
वित्तयितास्मि
वित्तयितास्वः
वित्तयितास्मः
कृदन्त
क्त
वित्तित
m.
n.
वित्तिता
f.
क्तवतु
वित्तितवत्
m.
n.
वित्तितवती
f.
शतृ
वित्तयत्
m.
n.
वित्तयन्ती
f.
शानच्
वित्तयमान
m.
n.
वित्तयमाना
f.
शानच् कर्मणि
वित्त्यमान
m.
n.
वित्त्यमाना
f.
लुडादेश पर
वित्तयिष्यत्
m.
n.
वित्तयिष्यन्ती
f.
लुडादेश आत्म
वित्तयिष्यमाण
m.
n.
वित्तयिष्यमाणा
f.
तव्य
वित्तयितव्य
m.
n.
वित्तयितव्या
f.
यत्
वित्त्य
m.
n.
वित्त्या
f.
अनीयर्
वित्तनीय
m.
n.
वित्तनीया
f.
अव्यय
तुमुन्
वित्तयितुम्
क्त्वा
वित्तयित्वा
ल्यप्
॰वित्त्य
लिट्
वित्तयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024