Declension table of ?vittayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittayiṣyat | vittayiṣyantī vittayiṣyatī | vittayiṣyanti |
Vocative | vittayiṣyat | vittayiṣyantī vittayiṣyatī | vittayiṣyanti |
Accusative | vittayiṣyat | vittayiṣyantī vittayiṣyatī | vittayiṣyanti |
Instrumental | vittayiṣyatā | vittayiṣyadbhyām | vittayiṣyadbhiḥ |
Dative | vittayiṣyate | vittayiṣyadbhyām | vittayiṣyadbhyaḥ |
Ablative | vittayiṣyataḥ | vittayiṣyadbhyām | vittayiṣyadbhyaḥ |
Genitive | vittayiṣyataḥ | vittayiṣyatoḥ | vittayiṣyatām |
Locative | vittayiṣyati | vittayiṣyatoḥ | vittayiṣyatsu |