Declension table of ?vittayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittayiṣyamāṇam | vittayiṣyamāṇe | vittayiṣyamāṇāni |
Vocative | vittayiṣyamāṇa | vittayiṣyamāṇe | vittayiṣyamāṇāni |
Accusative | vittayiṣyamāṇam | vittayiṣyamāṇe | vittayiṣyamāṇāni |
Instrumental | vittayiṣyamāṇena | vittayiṣyamāṇābhyām | vittayiṣyamāṇaiḥ |
Dative | vittayiṣyamāṇāya | vittayiṣyamāṇābhyām | vittayiṣyamāṇebhyaḥ |
Ablative | vittayiṣyamāṇāt | vittayiṣyamāṇābhyām | vittayiṣyamāṇebhyaḥ |
Genitive | vittayiṣyamāṇasya | vittayiṣyamāṇayoḥ | vittayiṣyamāṇānām |
Locative | vittayiṣyamāṇe | vittayiṣyamāṇayoḥ | vittayiṣyamāṇeṣu |