Declension table of ?vittayat

Deva

NeuterSingularDualPlural
Nominativevittayat vittayantī vittayatī vittayanti
Vocativevittayat vittayantī vittayatī vittayanti
Accusativevittayat vittayantī vittayatī vittayanti
Instrumentalvittayatā vittayadbhyām vittayadbhiḥ
Dativevittayate vittayadbhyām vittayadbhyaḥ
Ablativevittayataḥ vittayadbhyām vittayadbhyaḥ
Genitivevittayataḥ vittayatoḥ vittayatām
Locativevittayati vittayatoḥ vittayatsu

Adverb -vittayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria