Declension table of ?vittitā

Deva

FeminineSingularDualPlural
Nominativevittitā vittite vittitāḥ
Vocativevittite vittite vittitāḥ
Accusativevittitām vittite vittitāḥ
Instrumentalvittitayā vittitābhyām vittitābhiḥ
Dativevittitāyai vittitābhyām vittitābhyaḥ
Ablativevittitāyāḥ vittitābhyām vittitābhyaḥ
Genitivevittitāyāḥ vittitayoḥ vittitānām
Locativevittitāyām vittitayoḥ vittitāsu

Adverb -vittitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria