Declension table of ?vittayantī

Deva

FeminineSingularDualPlural
Nominativevittayantī vittayantyau vittayantyaḥ
Vocativevittayanti vittayantyau vittayantyaḥ
Accusativevittayantīm vittayantyau vittayantīḥ
Instrumentalvittayantyā vittayantībhyām vittayantībhiḥ
Dativevittayantyai vittayantībhyām vittayantībhyaḥ
Ablativevittayantyāḥ vittayantībhyām vittayantībhyaḥ
Genitivevittayantyāḥ vittayantyoḥ vittayantīnām
Locativevittayantyām vittayantyoḥ vittayantīṣu

Compound vittayanti - vittayantī -

Adverb -vittayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria