Declension table of ?vittanīya

Deva

NeuterSingularDualPlural
Nominativevittanīyam vittanīye vittanīyāni
Vocativevittanīya vittanīye vittanīyāni
Accusativevittanīyam vittanīye vittanīyāni
Instrumentalvittanīyena vittanīyābhyām vittanīyaiḥ
Dativevittanīyāya vittanīyābhyām vittanīyebhyaḥ
Ablativevittanīyāt vittanīyābhyām vittanīyebhyaḥ
Genitivevittanīyasya vittanīyayoḥ vittanīyānām
Locativevittanīye vittanīyayoḥ vittanīyeṣu

Compound vittanīya -

Adverb -vittanīyam -vittanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria