Declension table of ?vittitavat

Deva

MasculineSingularDualPlural
Nominativevittitavān vittitavantau vittitavantaḥ
Vocativevittitavan vittitavantau vittitavantaḥ
Accusativevittitavantam vittitavantau vittitavataḥ
Instrumentalvittitavatā vittitavadbhyām vittitavadbhiḥ
Dativevittitavate vittitavadbhyām vittitavadbhyaḥ
Ablativevittitavataḥ vittitavadbhyām vittitavadbhyaḥ
Genitivevittitavataḥ vittitavatoḥ vittitavatām
Locativevittitavati vittitavatoḥ vittitavatsu

Compound vittitavat -

Adverb -vittitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria