Declension table of ?vittitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittitavān | vittitavantau | vittitavantaḥ |
Vocative | vittitavan | vittitavantau | vittitavantaḥ |
Accusative | vittitavantam | vittitavantau | vittitavataḥ |
Instrumental | vittitavatā | vittitavadbhyām | vittitavadbhiḥ |
Dative | vittitavate | vittitavadbhyām | vittitavadbhyaḥ |
Ablative | vittitavataḥ | vittitavadbhyām | vittitavadbhyaḥ |
Genitive | vittitavataḥ | vittitavatoḥ | vittitavatām |
Locative | vittitavati | vittitavatoḥ | vittitavatsu |