Declension table of ?vittayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittayiṣyamāṇā | vittayiṣyamāṇe | vittayiṣyamāṇāḥ |
Vocative | vittayiṣyamāṇe | vittayiṣyamāṇe | vittayiṣyamāṇāḥ |
Accusative | vittayiṣyamāṇām | vittayiṣyamāṇe | vittayiṣyamāṇāḥ |
Instrumental | vittayiṣyamāṇayā | vittayiṣyamāṇābhyām | vittayiṣyamāṇābhiḥ |
Dative | vittayiṣyamāṇāyai | vittayiṣyamāṇābhyām | vittayiṣyamāṇābhyaḥ |
Ablative | vittayiṣyamāṇāyāḥ | vittayiṣyamāṇābhyām | vittayiṣyamāṇābhyaḥ |
Genitive | vittayiṣyamāṇāyāḥ | vittayiṣyamāṇayoḥ | vittayiṣyamāṇānām |
Locative | vittayiṣyamāṇāyām | vittayiṣyamāṇayoḥ | vittayiṣyamāṇāsu |