Declension table of ?vittayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevittayiṣyamāṇā vittayiṣyamāṇe vittayiṣyamāṇāḥ
Vocativevittayiṣyamāṇe vittayiṣyamāṇe vittayiṣyamāṇāḥ
Accusativevittayiṣyamāṇām vittayiṣyamāṇe vittayiṣyamāṇāḥ
Instrumentalvittayiṣyamāṇayā vittayiṣyamāṇābhyām vittayiṣyamāṇābhiḥ
Dativevittayiṣyamāṇāyai vittayiṣyamāṇābhyām vittayiṣyamāṇābhyaḥ
Ablativevittayiṣyamāṇāyāḥ vittayiṣyamāṇābhyām vittayiṣyamāṇābhyaḥ
Genitivevittayiṣyamāṇāyāḥ vittayiṣyamāṇayoḥ vittayiṣyamāṇānām
Locativevittayiṣyamāṇāyām vittayiṣyamāṇayoḥ vittayiṣyamāṇāsu

Adverb -vittayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria