Declension table of ?vittayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevittayiṣyamāṇaḥ vittayiṣyamāṇau vittayiṣyamāṇāḥ
Vocativevittayiṣyamāṇa vittayiṣyamāṇau vittayiṣyamāṇāḥ
Accusativevittayiṣyamāṇam vittayiṣyamāṇau vittayiṣyamāṇān
Instrumentalvittayiṣyamāṇena vittayiṣyamāṇābhyām vittayiṣyamāṇaiḥ vittayiṣyamāṇebhiḥ
Dativevittayiṣyamāṇāya vittayiṣyamāṇābhyām vittayiṣyamāṇebhyaḥ
Ablativevittayiṣyamāṇāt vittayiṣyamāṇābhyām vittayiṣyamāṇebhyaḥ
Genitivevittayiṣyamāṇasya vittayiṣyamāṇayoḥ vittayiṣyamāṇānām
Locativevittayiṣyamāṇe vittayiṣyamāṇayoḥ vittayiṣyamāṇeṣu

Compound vittayiṣyamāṇa -

Adverb -vittayiṣyamāṇam -vittayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria