Declension table of ?vittitavat

Deva

NeuterSingularDualPlural
Nominativevittitavat vittitavantī vittitavatī vittitavanti
Vocativevittitavat vittitavantī vittitavatī vittitavanti
Accusativevittitavat vittitavantī vittitavatī vittitavanti
Instrumentalvittitavatā vittitavadbhyām vittitavadbhiḥ
Dativevittitavate vittitavadbhyām vittitavadbhyaḥ
Ablativevittitavataḥ vittitavadbhyām vittitavadbhyaḥ
Genitivevittitavataḥ vittitavatoḥ vittitavatām
Locativevittitavati vittitavatoḥ vittitavatsu

Adverb -vittitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria