Declension table of ?vittitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittitavat | vittitavantī vittitavatī | vittitavanti |
Vocative | vittitavat | vittitavantī vittitavatī | vittitavanti |
Accusative | vittitavat | vittitavantī vittitavatī | vittitavanti |
Instrumental | vittitavatā | vittitavadbhyām | vittitavadbhiḥ |
Dative | vittitavate | vittitavadbhyām | vittitavadbhyaḥ |
Ablative | vittitavataḥ | vittitavadbhyām | vittitavadbhyaḥ |
Genitive | vittitavataḥ | vittitavatoḥ | vittitavatām |
Locative | vittitavati | vittitavatoḥ | vittitavatsu |