Declension table of ?vittayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittayitavyaḥ | vittayitavyau | vittayitavyāḥ |
Vocative | vittayitavya | vittayitavyau | vittayitavyāḥ |
Accusative | vittayitavyam | vittayitavyau | vittayitavyān |
Instrumental | vittayitavyena | vittayitavyābhyām | vittayitavyaiḥ vittayitavyebhiḥ |
Dative | vittayitavyāya | vittayitavyābhyām | vittayitavyebhyaḥ |
Ablative | vittayitavyāt | vittayitavyābhyām | vittayitavyebhyaḥ |
Genitive | vittayitavyasya | vittayitavyayoḥ | vittayitavyānām |
Locative | vittayitavye | vittayitavyayoḥ | vittayitavyeṣu |