Declension table of ?vittayitavya

Deva

MasculineSingularDualPlural
Nominativevittayitavyaḥ vittayitavyau vittayitavyāḥ
Vocativevittayitavya vittayitavyau vittayitavyāḥ
Accusativevittayitavyam vittayitavyau vittayitavyān
Instrumentalvittayitavyena vittayitavyābhyām vittayitavyaiḥ vittayitavyebhiḥ
Dativevittayitavyāya vittayitavyābhyām vittayitavyebhyaḥ
Ablativevittayitavyāt vittayitavyābhyām vittayitavyebhyaḥ
Genitivevittayitavyasya vittayitavyayoḥ vittayitavyānām
Locativevittayitavye vittayitavyayoḥ vittayitavyeṣu

Compound vittayitavya -

Adverb -vittayitavyam -vittayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria