Conjugation tables of vañc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvañcāmi vañcāvaḥ vañcāmaḥ
Secondvañcasi vañcathaḥ vañcatha
Thirdvañcati vañcataḥ vañcanti


PassiveSingularDualPlural
Firstvacye vacyāvahe vacyāmahe
Secondvacyase vacyethe vacyadhve
Thirdvacyate vacyete vacyante


Imperfect

ActiveSingularDualPlural
Firstavañcam avañcāva avañcāma
Secondavañcaḥ avañcatam avañcata
Thirdavañcat avañcatām avañcan


PassiveSingularDualPlural
Firstavacye avacyāvahi avacyāmahi
Secondavacyathāḥ avacyethām avacyadhvam
Thirdavacyata avacyetām avacyanta


Optative

ActiveSingularDualPlural
Firstvañceyam vañceva vañcema
Secondvañceḥ vañcetam vañceta
Thirdvañcet vañcetām vañceyuḥ


PassiveSingularDualPlural
Firstvacyeya vacyevahi vacyemahi
Secondvacyethāḥ vacyeyāthām vacyedhvam
Thirdvacyeta vacyeyātām vacyeran


Imperative

ActiveSingularDualPlural
Firstvañcāni vañcāva vañcāma
Secondvañca vañcatam vañcata
Thirdvañcatu vañcatām vañcantu


PassiveSingularDualPlural
Firstvacyai vacyāvahai vacyāmahai
Secondvacyasva vacyethām vacyadhvam
Thirdvacyatām vacyetām vacyantām


Future

ActiveSingularDualPlural
Firstvañciṣyāmi vañciṣyāvaḥ vañciṣyāmaḥ
Secondvañciṣyasi vañciṣyathaḥ vañciṣyatha
Thirdvañciṣyati vañciṣyataḥ vañciṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvañcitāsmi vañcitāsvaḥ vañcitāsmaḥ
Secondvañcitāsi vañcitāsthaḥ vañcitāstha
Thirdvañcitā vañcitārau vañcitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavañca vavañciva vavañcima
Secondvavañcitha vavañcathuḥ vavañca
Thirdvavañca vavañcatuḥ vavañcuḥ


Benedictive

ActiveSingularDualPlural
Firstvacyāsam vacyāsva vacyāsma
Secondvacyāḥ vacyāstam vacyāsta
Thirdvacyāt vacyāstām vacyāsuḥ

Participles

Present Active Participle
vañcat m. n. vañcantī f.

Present Passive Participle
vacyamāna m. n. vacyamānā f.

Future Active Participle
vañciṣyat m. n. vañciṣyantī f.

Future Passive Participle
vañcitavya m. n. vañcitavyā f.

Future Passive Participle
vaṅkya m. n. vaṅkyā f.

Future Passive Participle
vañcanīya m. n. vañcanīyā f.

Future Passive Participle
vañcya m. n. vañcyā f.

Perfect Active Participle
vavañcvas m. n. vavañcuṣī f.

Indeclinable forms

Infinitive
vañcitum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvañcayāmi vañcayāvaḥ vañcayāmaḥ
Secondvañcayasi vañcayathaḥ vañcayatha
Thirdvañcayati vañcayataḥ vañcayanti


MiddleSingularDualPlural
Firstvañcaye vañcayāvahe vañcayāmahe
Secondvañcayase vañcayethe vañcayadhve
Thirdvañcayate vañcayete vañcayante


PassiveSingularDualPlural
Firstvañcye vañcyāvahe vañcyāmahe
Secondvañcyase vañcyethe vañcyadhve
Thirdvañcyate vañcyete vañcyante


Imperfect

ActiveSingularDualPlural
Firstavañcayam avañcayāva avañcayāma
Secondavañcayaḥ avañcayatam avañcayata
Thirdavañcayat avañcayatām avañcayan


MiddleSingularDualPlural
Firstavañcaye avañcayāvahi avañcayāmahi
Secondavañcayathāḥ avañcayethām avañcayadhvam
Thirdavañcayata avañcayetām avañcayanta


PassiveSingularDualPlural
Firstavañcye avañcyāvahi avañcyāmahi
Secondavañcyathāḥ avañcyethām avañcyadhvam
Thirdavañcyata avañcyetām avañcyanta


Optative

ActiveSingularDualPlural
Firstvañcayeyam vañcayeva vañcayema
Secondvañcayeḥ vañcayetam vañcayeta
Thirdvañcayet vañcayetām vañcayeyuḥ


MiddleSingularDualPlural
Firstvañcayeya vañcayevahi vañcayemahi
Secondvañcayethāḥ vañcayeyāthām vañcayedhvam
Thirdvañcayeta vañcayeyātām vañcayeran


PassiveSingularDualPlural
Firstvañcyeya vañcyevahi vañcyemahi
Secondvañcyethāḥ vañcyeyāthām vañcyedhvam
Thirdvañcyeta vañcyeyātām vañcyeran


Imperative

ActiveSingularDualPlural
Firstvañcayāni vañcayāva vañcayāma
Secondvañcaya vañcayatam vañcayata
Thirdvañcayatu vañcayatām vañcayantu


MiddleSingularDualPlural
Firstvañcayai vañcayāvahai vañcayāmahai
Secondvañcayasva vañcayethām vañcayadhvam
Thirdvañcayatām vañcayetām vañcayantām


PassiveSingularDualPlural
Firstvañcyai vañcyāvahai vañcyāmahai
Secondvañcyasva vañcyethām vañcyadhvam
Thirdvañcyatām vañcyetām vañcyantām


Future

ActiveSingularDualPlural
Firstvañcayiṣyāmi vañcayiṣyāvaḥ vañcayiṣyāmaḥ
Secondvañcayiṣyasi vañcayiṣyathaḥ vañcayiṣyatha
Thirdvañcayiṣyati vañcayiṣyataḥ vañcayiṣyanti


MiddleSingularDualPlural
Firstvañcayiṣye vañcayiṣyāvahe vañcayiṣyāmahe
Secondvañcayiṣyase vañcayiṣyethe vañcayiṣyadhve
Thirdvañcayiṣyate vañcayiṣyete vañcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvañcayitāsmi vañcayitāsvaḥ vañcayitāsmaḥ
Secondvañcayitāsi vañcayitāsthaḥ vañcayitāstha
Thirdvañcayitā vañcayitārau vañcayitāraḥ

Participles

Past Passive Participle
vañcita m. n. vañcitā f.

Past Active Participle
vañcitavat m. n. vañcitavatī f.

Present Active Participle
vañcayat m. n. vañcayantī f.

Present Middle Participle
vañcayamāna m. n. vañcayamānā f.

Present Passive Participle
vañcyamāna m. n. vañcyamānā f.

Future Active Participle
vañcayiṣyat m. n. vañcayiṣyantī f.

Future Middle Participle
vañcayiṣyamāṇa m. n. vañcayiṣyamāṇā f.

Future Passive Participle
vañcya m. n. vañcyā f.

Future Passive Participle
vañcanīya m. n. vañcanīyā f.

Future Passive Participle
vañcayitavya m. n. vañcayitavyā f.

Indeclinable forms

Infinitive
vañcayitum

Absolutive
vañcayitvā

Absolutive
-vañcya

Periphrastic Perfect
vañcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria