Declension table of ?vañcitavatī

Deva

FeminineSingularDualPlural
Nominativevañcitavatī vañcitavatyau vañcitavatyaḥ
Vocativevañcitavati vañcitavatyau vañcitavatyaḥ
Accusativevañcitavatīm vañcitavatyau vañcitavatīḥ
Instrumentalvañcitavatyā vañcitavatībhyām vañcitavatībhiḥ
Dativevañcitavatyai vañcitavatībhyām vañcitavatībhyaḥ
Ablativevañcitavatyāḥ vañcitavatībhyām vañcitavatībhyaḥ
Genitivevañcitavatyāḥ vañcitavatyoḥ vañcitavatīnām
Locativevañcitavatyām vañcitavatyoḥ vañcitavatīṣu

Compound vañcitavati - vañcitavatī -

Adverb -vañcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria