Declension table of ?vañcyamānā

Deva

FeminineSingularDualPlural
Nominativevañcyamānā vañcyamāne vañcyamānāḥ
Vocativevañcyamāne vañcyamāne vañcyamānāḥ
Accusativevañcyamānām vañcyamāne vañcyamānāḥ
Instrumentalvañcyamānayā vañcyamānābhyām vañcyamānābhiḥ
Dativevañcyamānāyai vañcyamānābhyām vañcyamānābhyaḥ
Ablativevañcyamānāyāḥ vañcyamānābhyām vañcyamānābhyaḥ
Genitivevañcyamānāyāḥ vañcyamānayoḥ vañcyamānānām
Locativevañcyamānāyām vañcyamānayoḥ vañcyamānāsu

Adverb -vañcyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria