Declension table of ?vañcantī

Deva

FeminineSingularDualPlural
Nominativevañcantī vañcantyau vañcantyaḥ
Vocativevañcanti vañcantyau vañcantyaḥ
Accusativevañcantīm vañcantyau vañcantīḥ
Instrumentalvañcantyā vañcantībhyām vañcantībhiḥ
Dativevañcantyai vañcantībhyām vañcantībhyaḥ
Ablativevañcantyāḥ vañcantībhyām vañcantībhyaḥ
Genitivevañcantyāḥ vañcantyoḥ vañcantīnām
Locativevañcantyām vañcantyoḥ vañcantīṣu

Compound vañcanti - vañcantī -

Adverb -vañcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria