Declension table of ?vañcayamāna

Deva

NeuterSingularDualPlural
Nominativevañcayamānam vañcayamāne vañcayamānāni
Vocativevañcayamāna vañcayamāne vañcayamānāni
Accusativevañcayamānam vañcayamāne vañcayamānāni
Instrumentalvañcayamānena vañcayamānābhyām vañcayamānaiḥ
Dativevañcayamānāya vañcayamānābhyām vañcayamānebhyaḥ
Ablativevañcayamānāt vañcayamānābhyām vañcayamānebhyaḥ
Genitivevañcayamānasya vañcayamānayoḥ vañcayamānānām
Locativevañcayamāne vañcayamānayoḥ vañcayamāneṣu

Compound vañcayamāna -

Adverb -vañcayamānam -vañcayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria