Declension table of ?vañcanīya

Deva

MasculineSingularDualPlural
Nominativevañcanīyaḥ vañcanīyau vañcanīyāḥ
Vocativevañcanīya vañcanīyau vañcanīyāḥ
Accusativevañcanīyam vañcanīyau vañcanīyān
Instrumentalvañcanīyena vañcanīyābhyām vañcanīyaiḥ vañcanīyebhiḥ
Dativevañcanīyāya vañcanīyābhyām vañcanīyebhyaḥ
Ablativevañcanīyāt vañcanīyābhyām vañcanīyebhyaḥ
Genitivevañcanīyasya vañcanīyayoḥ vañcanīyānām
Locativevañcanīye vañcanīyayoḥ vañcanīyeṣu

Compound vañcanīya -

Adverb -vañcanīyam -vañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria