Declension table of ?vaṅkya

Deva

MasculineSingularDualPlural
Nominativevaṅkyaḥ vaṅkyau vaṅkyāḥ
Vocativevaṅkya vaṅkyau vaṅkyāḥ
Accusativevaṅkyam vaṅkyau vaṅkyān
Instrumentalvaṅkyena vaṅkyābhyām vaṅkyaiḥ vaṅkyebhiḥ
Dativevaṅkyāya vaṅkyābhyām vaṅkyebhyaḥ
Ablativevaṅkyāt vaṅkyābhyām vaṅkyebhyaḥ
Genitivevaṅkyasya vaṅkyayoḥ vaṅkyānām
Locativevaṅkye vaṅkyayoḥ vaṅkyeṣu

Compound vaṅkya -

Adverb -vaṅkyam -vaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria