तिङन्तावली वञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चति वञ्चतः वञ्चन्ति
मध्यमवञ्चसि वञ्चथः वञ्चथ
उत्तमवञ्चामि वञ्चावः वञ्चामः


कर्मणिएकद्विबहु
प्रथमवच्यते वच्येते वच्यन्ते
मध्यमवच्यसे वच्येथे वच्यध्वे
उत्तमवच्ये वच्यावहे वच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवञ्चत् अवञ्चताम् अवञ्चन्
मध्यमअवञ्चः अवञ्चतम् अवञ्चत
उत्तमअवञ्चम् अवञ्चाव अवञ्चाम


कर्मणिएकद्विबहु
प्रथमअवच्यत अवच्येताम् अवच्यन्त
मध्यमअवच्यथाः अवच्येथाम् अवच्यध्वम्
उत्तमअवच्ये अवच्यावहि अवच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवञ्चेत् वञ्चेताम् वञ्चेयुः
मध्यमवञ्चेः वञ्चेतम् वञ्चेत
उत्तमवञ्चेयम् वञ्चेव वञ्चेम


कर्मणिएकद्विबहु
प्रथमवच्येत वच्येयाताम् वच्येरन्
मध्यमवच्येथाः वच्येयाथाम् वच्येध्वम्
उत्तमवच्येय वच्येवहि वच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चतु वञ्चताम् वञ्चन्तु
मध्यमवञ्च वञ्चतम् वञ्चत
उत्तमवञ्चानि वञ्चाव वञ्चाम


कर्मणिएकद्विबहु
प्रथमवच्यताम् वच्येताम् वच्यन्ताम्
मध्यमवच्यस्व वच्येथाम् वच्यध्वम्
उत्तमवच्यै वच्यावहै वच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चिष्यति वञ्चिष्यतः वञ्चिष्यन्ति
मध्यमवञ्चिष्यसि वञ्चिष्यथः वञ्चिष्यथ
उत्तमवञ्चिष्यामि वञ्चिष्यावः वञ्चिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चिता वञ्चितारौ वञ्चितारः
मध्यमवञ्चितासि वञ्चितास्थः वञ्चितास्थ
उत्तमवञ्चितास्मि वञ्चितास्वः वञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववञ्च ववञ्चतुः ववञ्चुः
मध्यमववञ्चिथ ववञ्चथुः ववञ्च
उत्तमववञ्च ववञ्चिव ववञ्चिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवच्यात् वच्यास्ताम् वच्यासुः
मध्यमवच्याः वच्यास्तम् वच्यास्त
उत्तमवच्यासम् वच्यास्व वच्यास्म

कृदन्त

शतृ
वञ्चत् m. n. वञ्चन्ती f.

शानच् कर्मणि
वच्यमान m. n. वच्यमाना f.

लुडादेश पर
वञ्चिष्यत् m. n. वञ्चिष्यन्ती f.

तव्य
वञ्चितव्य m. n. वञ्चितव्या f.

यत्
वङ्क्य m. n. वङ्क्या f.

अनीयर्
वञ्चनीय m. n. वञ्चनीया f.

यत्
वञ्च्य m. n. वञ्च्या f.

लिडादेश पर
ववञ्च्वस् m. n. ववञ्चुषी f.

अव्यय

तुमुन्
वञ्चितुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चयति वञ्चयतः वञ्चयन्ति
मध्यमवञ्चयसि वञ्चयथः वञ्चयथ
उत्तमवञ्चयामि वञ्चयावः वञ्चयामः


आत्मनेपदेएकद्विबहु
प्रथमवञ्चयते वञ्चयेते वञ्चयन्ते
मध्यमवञ्चयसे वञ्चयेथे वञ्चयध्वे
उत्तमवञ्चये वञ्चयावहे वञ्चयामहे


कर्मणिएकद्विबहु
प्रथमवञ्च्यते वञ्च्येते वञ्च्यन्ते
मध्यमवञ्च्यसे वञ्च्येथे वञ्च्यध्वे
उत्तमवञ्च्ये वञ्च्यावहे वञ्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवञ्चयत् अवञ्चयताम् अवञ्चयन्
मध्यमअवञ्चयः अवञ्चयतम् अवञ्चयत
उत्तमअवञ्चयम् अवञ्चयाव अवञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअवञ्चयत अवञ्चयेताम् अवञ्चयन्त
मध्यमअवञ्चयथाः अवञ्चयेथाम् अवञ्चयध्वम्
उत्तमअवञ्चये अवञ्चयावहि अवञ्चयामहि


कर्मणिएकद्विबहु
प्रथमअवञ्च्यत अवञ्च्येताम् अवञ्च्यन्त
मध्यमअवञ्च्यथाः अवञ्च्येथाम् अवञ्च्यध्वम्
उत्तमअवञ्च्ये अवञ्च्यावहि अवञ्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवञ्चयेत् वञ्चयेताम् वञ्चयेयुः
मध्यमवञ्चयेः वञ्चयेतम् वञ्चयेत
उत्तमवञ्चयेयम् वञ्चयेव वञ्चयेम


आत्मनेपदेएकद्विबहु
प्रथमवञ्चयेत वञ्चयेयाताम् वञ्चयेरन्
मध्यमवञ्चयेथाः वञ्चयेयाथाम् वञ्चयेध्वम्
उत्तमवञ्चयेय वञ्चयेवहि वञ्चयेमहि


कर्मणिएकद्विबहु
प्रथमवञ्च्येत वञ्च्येयाताम् वञ्च्येरन्
मध्यमवञ्च्येथाः वञ्च्येयाथाम् वञ्च्येध्वम्
उत्तमवञ्च्येय वञ्च्येवहि वञ्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चयतु वञ्चयताम् वञ्चयन्तु
मध्यमवञ्चय वञ्चयतम् वञ्चयत
उत्तमवञ्चयानि वञ्चयाव वञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमवञ्चयताम् वञ्चयेताम् वञ्चयन्ताम्
मध्यमवञ्चयस्व वञ्चयेथाम् वञ्चयध्वम्
उत्तमवञ्चयै वञ्चयावहै वञ्चयामहै


कर्मणिएकद्विबहु
प्रथमवञ्च्यताम् वञ्च्येताम् वञ्च्यन्ताम्
मध्यमवञ्च्यस्व वञ्च्येथाम् वञ्च्यध्वम्
उत्तमवञ्च्यै वञ्च्यावहै वञ्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चयिष्यति वञ्चयिष्यतः वञ्चयिष्यन्ति
मध्यमवञ्चयिष्यसि वञ्चयिष्यथः वञ्चयिष्यथ
उत्तमवञ्चयिष्यामि वञ्चयिष्यावः वञ्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवञ्चयिष्यते वञ्चयिष्येते वञ्चयिष्यन्ते
मध्यमवञ्चयिष्यसे वञ्चयिष्येथे वञ्चयिष्यध्वे
उत्तमवञ्चयिष्ये वञ्चयिष्यावहे वञ्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवञ्चयिता वञ्चयितारौ वञ्चयितारः
मध्यमवञ्चयितासि वञ्चयितास्थः वञ्चयितास्थ
उत्तमवञ्चयितास्मि वञ्चयितास्वः वञ्चयितास्मः

कृदन्त

क्त
वञ्चित m. n. वञ्चिता f.

क्तवतु
वञ्चितवत् m. n. वञ्चितवती f.

शतृ
वञ्चयत् m. n. वञ्चयन्ती f.

शानच्
वञ्चयमान m. n. वञ्चयमाना f.

शानच् कर्मणि
वञ्च्यमान m. n. वञ्च्यमाना f.

लुडादेश पर
वञ्चयिष्यत् m. n. वञ्चयिष्यन्ती f.

लुडादेश आत्म
वञ्चयिष्यमाण m. n. वञ्चयिष्यमाणा f.

यत्
वञ्च्य m. n. वञ्च्या f.

अनीयर्
वञ्चनीय m. n. वञ्चनीया f.

तव्य
वञ्चयितव्य m. n. वञ्चयितव्या f.

अव्यय

तुमुन्
वञ्चयितुम्

क्त्वा
वञ्चयित्वा

ल्यप्
॰वञ्च्य

लिट्
वञ्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria