Declension table of ?vañcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevañcayiṣyamāṇam vañcayiṣyamāṇe vañcayiṣyamāṇāni
Vocativevañcayiṣyamāṇa vañcayiṣyamāṇe vañcayiṣyamāṇāni
Accusativevañcayiṣyamāṇam vañcayiṣyamāṇe vañcayiṣyamāṇāni
Instrumentalvañcayiṣyamāṇena vañcayiṣyamāṇābhyām vañcayiṣyamāṇaiḥ
Dativevañcayiṣyamāṇāya vañcayiṣyamāṇābhyām vañcayiṣyamāṇebhyaḥ
Ablativevañcayiṣyamāṇāt vañcayiṣyamāṇābhyām vañcayiṣyamāṇebhyaḥ
Genitivevañcayiṣyamāṇasya vañcayiṣyamāṇayoḥ vañcayiṣyamāṇānām
Locativevañcayiṣyamāṇe vañcayiṣyamāṇayoḥ vañcayiṣyamāṇeṣu

Compound vañcayiṣyamāṇa -

Adverb -vañcayiṣyamāṇam -vañcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria