Declension table of ?vañciṣyantī

Deva

FeminineSingularDualPlural
Nominativevañciṣyantī vañciṣyantyau vañciṣyantyaḥ
Vocativevañciṣyanti vañciṣyantyau vañciṣyantyaḥ
Accusativevañciṣyantīm vañciṣyantyau vañciṣyantīḥ
Instrumentalvañciṣyantyā vañciṣyantībhyām vañciṣyantībhiḥ
Dativevañciṣyantyai vañciṣyantībhyām vañciṣyantībhyaḥ
Ablativevañciṣyantyāḥ vañciṣyantībhyām vañciṣyantībhyaḥ
Genitivevañciṣyantyāḥ vañciṣyantyoḥ vañciṣyantīnām
Locativevañciṣyantyām vañciṣyantyoḥ vañciṣyantīṣu

Compound vañciṣyanti - vañciṣyantī -

Adverb -vañciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria