Declension table of ?vañcayamāna

Deva

MasculineSingularDualPlural
Nominativevañcayamānaḥ vañcayamānau vañcayamānāḥ
Vocativevañcayamāna vañcayamānau vañcayamānāḥ
Accusativevañcayamānam vañcayamānau vañcayamānān
Instrumentalvañcayamānena vañcayamānābhyām vañcayamānaiḥ vañcayamānebhiḥ
Dativevañcayamānāya vañcayamānābhyām vañcayamānebhyaḥ
Ablativevañcayamānāt vañcayamānābhyām vañcayamānebhyaḥ
Genitivevañcayamānasya vañcayamānayoḥ vañcayamānānām
Locativevañcayamāne vañcayamānayoḥ vañcayamāneṣu

Compound vañcayamāna -

Adverb -vañcayamānam -vañcayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria