Declension table of ?vañcayitavya

Deva

MasculineSingularDualPlural
Nominativevañcayitavyaḥ vañcayitavyau vañcayitavyāḥ
Vocativevañcayitavya vañcayitavyau vañcayitavyāḥ
Accusativevañcayitavyam vañcayitavyau vañcayitavyān
Instrumentalvañcayitavyena vañcayitavyābhyām vañcayitavyaiḥ vañcayitavyebhiḥ
Dativevañcayitavyāya vañcayitavyābhyām vañcayitavyebhyaḥ
Ablativevañcayitavyāt vañcayitavyābhyām vañcayitavyebhyaḥ
Genitivevañcayitavyasya vañcayitavyayoḥ vañcayitavyānām
Locativevañcayitavye vañcayitavyayoḥ vañcayitavyeṣu

Compound vañcayitavya -

Adverb -vañcayitavyam -vañcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria