Declension table of ?vañciṣyat

Deva

NeuterSingularDualPlural
Nominativevañciṣyat vañciṣyantī vañciṣyatī vañciṣyanti
Vocativevañciṣyat vañciṣyantī vañciṣyatī vañciṣyanti
Accusativevañciṣyat vañciṣyantī vañciṣyatī vañciṣyanti
Instrumentalvañciṣyatā vañciṣyadbhyām vañciṣyadbhiḥ
Dativevañciṣyate vañciṣyadbhyām vañciṣyadbhyaḥ
Ablativevañciṣyataḥ vañciṣyadbhyām vañciṣyadbhyaḥ
Genitivevañciṣyataḥ vañciṣyatoḥ vañciṣyatām
Locativevañciṣyati vañciṣyatoḥ vañciṣyatsu

Adverb -vañciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria