Declension table of ?vañcitavat

Deva

MasculineSingularDualPlural
Nominativevañcitavān vañcitavantau vañcitavantaḥ
Vocativevañcitavan vañcitavantau vañcitavantaḥ
Accusativevañcitavantam vañcitavantau vañcitavataḥ
Instrumentalvañcitavatā vañcitavadbhyām vañcitavadbhiḥ
Dativevañcitavate vañcitavadbhyām vañcitavadbhyaḥ
Ablativevañcitavataḥ vañcitavadbhyām vañcitavadbhyaḥ
Genitivevañcitavataḥ vañcitavatoḥ vañcitavatām
Locativevañcitavati vañcitavatoḥ vañcitavatsu

Compound vañcitavat -

Adverb -vañcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria