Declension table of ?vañcayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevañcayiṣyamāṇaḥ vañcayiṣyamāṇau vañcayiṣyamāṇāḥ
Vocativevañcayiṣyamāṇa vañcayiṣyamāṇau vañcayiṣyamāṇāḥ
Accusativevañcayiṣyamāṇam vañcayiṣyamāṇau vañcayiṣyamāṇān
Instrumentalvañcayiṣyamāṇena vañcayiṣyamāṇābhyām vañcayiṣyamāṇaiḥ vañcayiṣyamāṇebhiḥ
Dativevañcayiṣyamāṇāya vañcayiṣyamāṇābhyām vañcayiṣyamāṇebhyaḥ
Ablativevañcayiṣyamāṇāt vañcayiṣyamāṇābhyām vañcayiṣyamāṇebhyaḥ
Genitivevañcayiṣyamāṇasya vañcayiṣyamāṇayoḥ vañcayiṣyamāṇānām
Locativevañcayiṣyamāṇe vañcayiṣyamāṇayoḥ vañcayiṣyamāṇeṣu

Compound vañcayiṣyamāṇa -

Adverb -vañcayiṣyamāṇam -vañcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria