Conjugation tables of ?toḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttoḍāmi toḍāvaḥ toḍāmaḥ
Secondtoḍasi toḍathaḥ toḍatha
Thirdtoḍati toḍataḥ toḍanti


MiddleSingularDualPlural
Firsttoḍe toḍāvahe toḍāmahe
Secondtoḍase toḍethe toḍadhve
Thirdtoḍate toḍete toḍante


PassiveSingularDualPlural
Firsttoḍye toḍyāvahe toḍyāmahe
Secondtoḍyase toḍyethe toḍyadhve
Thirdtoḍyate toḍyete toḍyante


Imperfect

ActiveSingularDualPlural
Firstatoḍam atoḍāva atoḍāma
Secondatoḍaḥ atoḍatam atoḍata
Thirdatoḍat atoḍatām atoḍan


MiddleSingularDualPlural
Firstatoḍe atoḍāvahi atoḍāmahi
Secondatoḍathāḥ atoḍethām atoḍadhvam
Thirdatoḍata atoḍetām atoḍanta


PassiveSingularDualPlural
Firstatoḍye atoḍyāvahi atoḍyāmahi
Secondatoḍyathāḥ atoḍyethām atoḍyadhvam
Thirdatoḍyata atoḍyetām atoḍyanta


Optative

ActiveSingularDualPlural
Firsttoḍeyam toḍeva toḍema
Secondtoḍeḥ toḍetam toḍeta
Thirdtoḍet toḍetām toḍeyuḥ


MiddleSingularDualPlural
Firsttoḍeya toḍevahi toḍemahi
Secondtoḍethāḥ toḍeyāthām toḍedhvam
Thirdtoḍeta toḍeyātām toḍeran


PassiveSingularDualPlural
Firsttoḍyeya toḍyevahi toḍyemahi
Secondtoḍyethāḥ toḍyeyāthām toḍyedhvam
Thirdtoḍyeta toḍyeyātām toḍyeran


Imperative

ActiveSingularDualPlural
Firsttoḍāni toḍāva toḍāma
Secondtoḍa toḍatam toḍata
Thirdtoḍatu toḍatām toḍantu


MiddleSingularDualPlural
Firsttoḍai toḍāvahai toḍāmahai
Secondtoḍasva toḍethām toḍadhvam
Thirdtoḍatām toḍetām toḍantām


PassiveSingularDualPlural
Firsttoḍyai toḍyāvahai toḍyāmahai
Secondtoḍyasva toḍyethām toḍyadhvam
Thirdtoḍyatām toḍyetām toḍyantām


Future

ActiveSingularDualPlural
Firsttoḍiṣyāmi toḍiṣyāvaḥ toḍiṣyāmaḥ
Secondtoḍiṣyasi toḍiṣyathaḥ toḍiṣyatha
Thirdtoḍiṣyati toḍiṣyataḥ toḍiṣyanti


MiddleSingularDualPlural
Firsttoḍiṣye toḍiṣyāvahe toḍiṣyāmahe
Secondtoḍiṣyase toḍiṣyethe toḍiṣyadhve
Thirdtoḍiṣyate toḍiṣyete toḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttoḍitāsmi toḍitāsvaḥ toḍitāsmaḥ
Secondtoḍitāsi toḍitāsthaḥ toḍitāstha
Thirdtoḍitā toḍitārau toḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatoḍa tatoḍiva tatoḍima
Secondtatoḍitha tatoḍathuḥ tatoḍa
Thirdtatoḍa tatoḍatuḥ tatoḍuḥ


MiddleSingularDualPlural
Firsttatoḍe tatoḍivahe tatoḍimahe
Secondtatoḍiṣe tatoḍāthe tatoḍidhve
Thirdtatoḍe tatoḍāte tatoḍire


Benedictive

ActiveSingularDualPlural
Firsttoḍyāsam toḍyāsva toḍyāsma
Secondtoḍyāḥ toḍyāstam toḍyāsta
Thirdtoḍyāt toḍyāstām toḍyāsuḥ

Participles

Past Passive Participle
toṭṭa m. n. toṭṭā f.

Past Active Participle
toṭṭavat m. n. toṭṭavatī f.

Present Active Participle
toḍat m. n. toḍantī f.

Present Middle Participle
toḍamāna m. n. toḍamānā f.

Present Passive Participle
toḍyamāna m. n. toḍyamānā f.

Future Active Participle
toḍiṣyat m. n. toḍiṣyantī f.

Future Middle Participle
toḍiṣyamāṇa m. n. toḍiṣyamāṇā f.

Future Passive Participle
toḍitavya m. n. toḍitavyā f.

Future Passive Participle
toḍya m. n. toḍyā f.

Future Passive Participle
toḍanīya m. n. toḍanīyā f.

Perfect Active Participle
tatoḍvas m. n. tatoḍuṣī f.

Perfect Middle Participle
tatoḍāna m. n. tatoḍānā f.

Indeclinable forms

Infinitive
toḍitum

Absolutive
toṭṭvā

Absolutive
-toḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria